A 337-6 Vaiśākhamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 337/6
Title: Vaiśākhamāhātmya
Dimensions: 39 x 7.5 cm x 46 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/953
Remarks:
Reel No. A 337-6 Inventory No. 84385
Title Vaiśākhamāhātmya
Remarks assigned to the Padmapurāṇa
Subject Mahātmya
Language Sanskrit
Text Features importance of Vaiśākhamāsa
Manuscript Details
Script Newari
Material paper
State incomplete
Size 39.0 x 7.5 cm
Binding Hole 1 on middle of each folio,
Folios 46
Lines per Folio 6
Foliation figures on middle right-hand margin of the verso,
Place of Deposit NAK
Accession No. 1/953/2
Manuscript Features
pagination 43(r)–88,
Excerpts
Beginning
❖ oṃ namogaṇapataye || ||
amvarīṣa uvāca ||
yad etat paramaṃ brahma vedavādibhir ucyate |
sa devaḥ puṇḍarīkākṣaḥ svayaṃ nārāyaṇaḥ paraḥ ||
yo mūrttāmūrttimān īśo vyakā ʼvyaktaḥ sanātanaḥ |
sarvvadevamayo cintyo dhyātavyaḥ (2) sa kathaṃ hariḥ ||
yasmin sarvvam idaṃ viśvam otaṃ protaṃ pratiṣṭhitaṃ |
avyaktam ekaṃ paramaṃ paramātmeti viśrutaṃ ||
yato janmādi jagatāṃ, yo nirmmāya svayaṃbhuvaṃ |
dadau tasmai ca nigamān ātmany eva vyavasthitān || (fol. 43r1–2)
«Sub: colophon:»
iti śrīpadmapurāṇe (2) pātālakhaṇḍe vaiśākhamāhātmye śrīādivarāhapṛthvīsamvādāntargata yamabrāhmaṇasamvādo nāma ekādaśodhyāyaḥ || 11 || (fol. 83v1–2)
End
ātmānaṃ pālayen nāsā vadatā dravyavāni ca | (!)
dharmmo gahana sūkṣmoyaṃ jñāyate na yathā tathā ||
yadi yajvāpitā tattvam imāṃ (6) prāptosi durggatiṃ |
yathā ca sukhasaṃyāte tair nimitta mahāmbhasi ||
lokayoḥ sukhasaṃ jāte yathā santanayāḥ sataḥ |
dvau gurū puruṣasyeha pitā mātā ca dharmmataḥ ||
tayor api pitā śreyon (!) bījaprādhānyadarśanāt |
kiṃ karomi kva gachā– (fol. 88v5–6)
Microfilm Details
Reel No. A 337/6
Date of Filming 01-05-1972
Exposures 48
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fol 45
Catalogued by JU/MS
Date 24-06-2005
Bibliography