A 337-6 Vaiśākhamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 337/6
Title: Vaiśākhamāhātmya
Dimensions: 39 x 7.5 cm x 46 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/953
Remarks:


Reel No. A 337-6 Inventory No. 84385

Title Vaiśākhamāhātmya

Remarks assigned to the Padmapurāṇa

Subject Mahātmya

Language Sanskrit

Text Features importance of Vaiśākhamāsa

Manuscript Details

Script Newari

Material paper

State incomplete

Size 39.0 x 7.5 cm

Binding Hole 1 on middle of each folio,

Folios 46

Lines per Folio 6

Foliation figures on middle right-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/953/2

Manuscript Features

pagination 43(r)–88,

Excerpts

Beginning

❖ oṃ namogaṇapataye || ||

amvarīṣa uvāca ||

yad etat paramaṃ brahma vedavādibhir ucyate |

sa devaḥ puṇḍarīkākṣaḥ svayaṃ nārāyaṇaḥ paraḥ ||

yo mūrttāmūrttimān īśo vyakā ʼvyaktaḥ sanātanaḥ |

sarvvadevamayo cintyo dhyātavyaḥ (2) sa kathaṃ hariḥ ||

yasmin sarvvam idaṃ viśvam otaṃ protaṃ pratiṣṭhitaṃ |

avyaktam ekaṃ paramaṃ paramātmeti viśrutaṃ ||

yato janmādi jagatāṃ, yo nirmmāya svayaṃbhuvaṃ |

dadau tasmai ca nigamān ātmany eva vyavasthitān || (fol. 43r1–2)

«Sub: colophon:»

iti śrīpadmapurāṇe (2) pātālakhaṇḍe vaiśākhamāhātmye śrīādivarāhapṛthvīsamvādāntargata yamabrāhmaṇasamvādo nāma ekādaśodhyāyaḥ || 11 || (fol. 83v1–2)

End

ātmānaṃ pālayen nāsā vadatā dravyavāni ca | (!)

dharmmo gahana sūkṣmoyaṃ jñāyate na yathā tathā ||

yadi yajvāpitā tattvam imāṃ (6) prāptosi durggatiṃ |

yathā ca sukhasaṃyāte tair nimitta mahāmbhasi ||

lokayoḥ sukhasaṃ jāte yathā santanayāḥ sataḥ |

dvau gurū puruṣasyeha pitā mātā ca dharmmataḥ ||

tayor api pitā śreyon (!) bījaprādhānyadarśanāt |

kiṃ karomi kva gachā– (fol. 88v5–6)

Microfilm Details

Reel No. A 337/6

Date of Filming 01-05-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol 45

Catalogued by JU/MS

Date 24-06-2005

Bibliography